Skip to main content

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra
महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra

महाराष्ट्रं भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति 

महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति. सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति।
महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra
महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra
महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra



Popular posts from this blog

महात्मा गान्धिः निबंध: | Sanskrit Essay on Mahatma Gandhi

Sanskrit Essay on Mahatma Gandhi महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।  अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । वि...

भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi

भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi दिल्ली अथवा देहली भारतस्य राजधानी अस्ति। नवदिल्ली पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।  सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।  दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्र...

कीदृशः शिक्षकः तवाभिमतः निबंध:। কীদৃশঃ শিক্ষকঃ তবাভিমতঃ নিবন্ধঃ। Sanskrit Essays on What Kind of Teacher Do You Think For Class IX-XII

স এব সুশিক্ষকঃ যঃ সুষ্ঠু শিক্ষয়তি। শিক্ষকঃ সন্মার্গম্ অপি উপদিশতি। সঃ যথা উপদিশতি তথা যদি স্বয়ম্ আচরতি তর্হি স এব শিক্ষকঃ সার্থকনামা। কেবলং তাড়নেন ভর্ৎসনেন শিক্ষণবিধেঃ সৌকর্যং ন স্যাৎ।ছাত্রবাৎসল্যং শিক্ষকস্য গুণবিশেষঃ। এবং নীতিনিপুণঃ কর্তব্যপরায়ণঃ স্নেহবৎসলশ্চ শিক্ষকো মমাভিমতঃ।

होलिकोत्सवः निबंध:। হােলিকোৎসবঃ নিবন্ধঃ। Sanskrit Essays on Hallic Festival For Class IX-XII

অস্মাকং দেশে অনেকে উৎসবাঃ ভবন্তি। তেষু হােলিকোৎসবঃ অন্যতমঃ উৎসাহবর্ধকঃ উৎসবঃ।ফাল্গুন-পূর্ণিমায়াম্ অয়ম্ উৎসবঃ ভবতি। হােলিকা হিরণ্যকশিপােঃ ভাগিনী আসীৎ। তস্যাঃ দাহঃ ভবতি উৎসবস্য রাত্রৌ। বিবিধরঙ্গময়ানি জলানি জনেষু নিক্ষিপ্য অবীরালেপনেন চ অয়ম্ উৎসবঃ পাল্যতে।

विद्यालयः निबंध:। বিদ্যালয়ঃ নিবন্ধঃ। Sanskrit Essays on School For Class IX-XII

বিদ্যালয়ঃ জ্ঞানস্য নিধানম্। তত্র বিদ্যালয়ে গুরবঃ অম্মান্ বিবিধান্ বিষয়ান্ পাঠয়ন্তি, উপদিশন্তি চ সন্মার্গম্। অস্মাসু তে অপত্যবৎ স্নিহ্যন্তি। বিদ্যালয়স্য পার্শ্বে অস্তি দূর্বাঙ্কুরৈঃ ব্যাপ্তং ক্রীড়াঙ্গনম্। তত্র বয়ং ধাবনম্ কুর্দনম্ খেলনম্ উৎপতনম্ চ কুর্মঃ। অতীব পবিত্ৰঃ বিদ্যালয়ঃ যত্র সন্তি গুরুচরণাঃ ছাত্রকল্যাণতৎপরাঃ।

शारदोतसवः निबंध:। শারদোৎসবঃ নিবন্ধঃ। Sanskrit Essays on Autumn festival For Class IX-XII

শরৎকালে ভবঃ শারদঃ। শারদঃ উৎসবঃ শারদোৎসবঃ। প্রধানতয়া দুর্গাপূজায়াঃ এব শরৎকালে সম্পন্নত্বাৎ দুর্গাপূজাং নীত্বা যঃ উৎসবঃ সঃ শারদোৎসবঃ উচ্যতে। অত্র উৎসবে সিংহবাহিনী মহিষমর্দিনী দুর্গা মণ্ডপে মণ্ডপে পূজ্যতে। তম্ উৎসবম্ উপলক্ষ্য অখিলাঃ বঙ্গবাসিনঃ নবীনং বস্ত্রাদিকং পরিধায় একত্রীভূয় ভ্রমিত্বা খাদিত্বা চ পরস্পরং মিলনানন্দং অনুভবন্তি। দেবীং নিকষা সর্বে ‘রূপং দেহি জয়ং দেহি যশাে দেহি দ্বিষাে জহি' ইতি প্রার্থয়ন্তে। শারদোৎসবং বিনা বঙ্গজীবনম্ তমােময়ম্ ইব।

रामायण निबंध: | Sanskrit Essay on Ramayana

रामायण निबंध: | Sanskrit Essay on Ramayana रामस्य अयनं (चरितं) रामायणम् । रामायणम् आदिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चित् इतिहासग्रन्थः भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियः च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतः अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युध्दमात्रं वर्णितम अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च् धर्मस्य च वर्णना दृश्यते । सरलसंस्कृतभाषापठनार्थम अत्यन्तओपयिगि साधनं च भवत्येतत् ॥ रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः...

तव ग्रामः निबंध:। তব গ্রামঃ নিবন্ধঃ। Sanskrit Essays on Your Village For Class IX-XII

মম গ্রামঃ নাটাবাড়িঃ ইত্যাখ্যঃ। পশ্চিমায়াং দিশি প্রবাহিতা কালজানিঃ নাম নদী। গ্রামস্য মধ্যে অস্তি সুপরিসরঃ মার্গঃ। গ্রামপঞ্চকসংস্থা অস্য পরিরক্ষণে উদ্যুক্তা বৰ্ততে। অত্র দ্বৌ প্রাথমিকবিদ্যালয়ৌ, একঃ মাধ্যমিকবিদ্যালয়ঃ, একঃ পত্রপ্রেষণাদিকার্যালয়ঃ, একঃ গ্রন্থাগারঃ, একা আরােগ্যশালা চ বর্তন্তে। গ্রামবাস্তব্যানাং মধ্যে বহবঃ কৃষিজীবিনঃ কারুকারিণশ্চ অন্যে চ নিয়ােগােপজীবিনঃ সন্তি। অস্তি তেষু পরম্পরং প্রীতিভাবঃ।

दुर्गापूजा निबंध:। দুর্গাপূজা নিবন্ধঃ। Sanskrit Essays on Durga Puja For Class IX-XII

আশ্বিনে শুক্লপক্ষে প্রতিবর্ষং দুর্গাং পূজয়ন্তি ভারতবাসিনঃ। বিশেষেণ ভারতদেশস্য পূর্বস্যাং দিশি, বঙ্গঃ, অসমঃ, অরুণাচলঃ, মণিপুরঃ, ত্রিপুরা ইত্যাদিষু রাজ্যেষু অয়ং মহোৎসবঃ উৎসাহেন প্রবর্ততে। মণ্ডপে মণ্ডপে মৃত্তিকা-প্রতিমাং নির্মায় বহুলক্ষম্ জনাঃ আনন্দং লভন্তে। দেবাসুরসংগ্রামে মহিষাসুরেণ ভয়ংকরং যুদ্ধম্ প্রবৃত্তম্। তস্মিন্ বিজয়ার্থং সর্বে দেবাঃ মিলিত্বা সংযুক্তাং শক্তিং নির্মায় অযুধ্যন্ত। অতঃ ইয়ং পূজা শক্তিপূজাপি কথ্যতে।