Skip to main content

भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi

भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi
भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi

दिल्ली अथवा देहली भारतस्य राजधानी अस्ति। नवदिल्ली पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति । 
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।  दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् लोहितदुर्गं, कुतुबमीनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते ।
भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi
भारतस्य राजधानी - दिल्ली निबंध: | Sanskrit Essay on Delhi



Popular posts from this blog

आर्यभटः निबंध: | Sanskrit Essay on Aryabhata

आर्यभटः निबंध: | Sanskrit Essay on Aryabhata आर्यभटः (४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्। ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’ आर्यभट्टः ’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ...

स्वामी विवेकानन्दः निबंध:। স্বামী বিবেকানন্দঃ নিবন্ধঃ। Sanskrit Essays on Swami Vivekananda For Class IX-XII

स्वामी विवेकानन्दः निबंध:। স্বামী বিবেকানন্দঃ নিবন্ধঃ। Sanskrit Essays on Swami Vivekananda For Class IX-XII ভারতবর্ষস্য যুবসমাজস্য জাগরয়িতা নাম স্বামী বিবেকানন্দঃ। তস্য পূর্বনাম নরেন্দ্রনাথঃ আসীৎ। সঃ ১৮৬৩-তমে ঈশবীয়াব্দে উত্তরকলিকাতাস্থ-দত্তবংশে অজায়ত। তস্য পিতরৌ খলু ভুবনেশ্বরী-বিশ্বনাথৌ। যুবা বিবেকানন্দঃ  আমেরিকা প্রদেশে বিশ্বধর্মসম্মেলনে সনাতনহিন্দুধর্মস্য মহিমানং প্রচারিতবান্। সঃ রামকৃষ্নমিশনঃ ইত্যাখ্যস্য সংঘস্য প্রতিষ্ঠাতা আসীৎ। অয়ং জ্ঞানবীরঃ কর্মবীরঃ যােগিবরঃ স্বামী বিবেকানন্দঃ ৩৯-তমে বয়সি ১৯০২-তমে ঈশৰীয়াব্দে ভূলােকং পরিত্যজ্য দ্যুলােকং প্রস্থিতবান্। स्वामी विवेकानन्दः निबंध:। স্বামী বিবেকানন্দঃ নিবন্ধঃ। Sanskrit Essays on Swami Vivekananda For Class IX-XII

गङ्गा नदी निबंध:। গঙ্গা নদী নিবন্ধঃ। Sanskrit Essays on Ganga River For Class IX-XII

गङ्गा नदी निबंध:। গঙ্গা নদী নিবন্ধঃ। Sanskrit Essays on Ganga River For Class IX-XII অম্মাকং দেশে সর্বাসু নদীষু গঙ্গা প্রধানা পবিত্রতমা চ বৰ্ততে। ইয়ম্ হিমালয়াৎ নিঃসৃত্য বঙ্গোপসাগরে পতিতা। অস্যাঃ পাবনে তটে বিশালাঃ প্রাচীনাঃ নগর্যঃ স্থিতাঃ সন্তি-হরিদ্বারঃ, প্রয়াগঃ, বারাণসী, পাটলিপুত্রম্ ইত্যাদয়ঃ। গঙ্গা ভারতবর্ষীয়াণাং ধার্মিকজীবনস্য পরিচায়িকা। ইদানীং গঙ্গাদূষণম্ অস্থাকম্ একা সমস্যা। অস্যাঃ পরিত্রাণায় বয়ং সচেষ্টাঃ ভবেম। गङ्गा नदी निबंध:। গঙ্গা নদী নিবন্ধঃ। Sanskrit Essays on Ganga River For Class IX-XII

रामायण निबंध: | Sanskrit Essay on Ramayana

रामायण निबंध: | Sanskrit Essay on Ramayana रामस्य अयनं (चरितं) रामायणम् । रामायणम् आदिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चित् इतिहासग्रन्थः भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियः च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतः अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युध्दमात्रं वर्णितम अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च् धर्मस्य च वर्णना दृश्यते । सरलसंस्कृतभाषापठनार्थम अत्यन्तओपयिगि साधनं च भवत्येतत् ॥ रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः...

प्रभातकाल: निबंध: | প্রভাতকালঃ নিবন্ধঃ | Sanskrit Essay on Morning for Class IX-XII

प्रभातकाल: निबंध: | প্রভাতকালঃ নিবন্ধঃ | Sanskrit Essay on Morning for Class IX-XII রমণীয়ঃ খলু প্রভাতকালঃ । পূর্বস্যাং দিশি উদেতি সূর্যঃ। অস্মিন্ শয়ে বিবিধানি কসমানি প্রস্ফটন্তি, বাতি চ সিধঃ সমীরণঃ। মধুরং কূজন্তি। কৃষকাঃ ক্ষেত্রাভিমুখং প্রযান্তি ছাত্রাশ্চ পাঠে চিত্তং নিবেশয়ন্তি। অয়ং কালঃ সর্বম্মে রােগ প্রযান্তি ছাত্রাশ্চ পাঠে চিত্তং নিবেশয়ন্তি। অয়ং কালঃ সর্বম্মে রােচতে। प्रभातकाल: निबंध: | প্রভাতকালঃ নিবন্ধঃ | Sanskrit Essay on Morning for Class IX-XII

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra महाराष्ट्रं भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति  महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति.  सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति। महाराष्ट्र निबंध: | Sa...