শরৎকালে ভবঃ শারদঃ। শারদঃ উৎসবঃ শারদোৎসবঃ।
প্রধানতয়া দুর্গাপূজায়াঃ এব শরৎকালে সম্পন্নত্বাৎ দুর্গাপূজাং
নীত্বা যঃ উৎসবঃ সঃ শারদোৎসবঃ উচ্যতে। অত্র উৎসবে
সিংহবাহিনী মহিষমর্দিনী দুর্গা মণ্ডপে মণ্ডপে পূজ্যতে। তম্
উৎসবম্ উপলক্ষ্য অখিলাঃ বঙ্গবাসিনঃ নবীনং বস্ত্রাদিকং
পরিধায় একত্রীভূয় ভ্রমিত্বা খাদিত্বা চ পরস্পরং মিলনানন্দং
অনুভবন্তি। দেবীং নিকষা সর্বে ‘রূপং দেহি জয়ং দেহি যশাে
দেহি দ্বিষাে জহি' ইতি প্রার্থয়ন্তে। শারদোৎসবং বিনা
বঙ্গজীবনম্ তমােময়ম্ ইব।
Sanskrit Essay on Mahatma Gandhi महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । वि...