Skip to main content

रामायण निबंध: | Sanskrit Essay on Ramayana

रामायण निबंध: | Sanskrit Essay on Ramayana
रामायण निबंध: | Sanskrit Essay on Ramayana

रामस्य अयनं (चरितं) रामायणम्रामायणम् आदिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चित् इतिहासग्रन्थः भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियः च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतः अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युध्दमात्रं वर्णितम अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च् धर्मस्य च वर्णना दृश्यते । सरलसंस्कृतभाषापठनार्थम अत्यन्तओपयिगि साधनं च भवत्येतत् ॥
रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः आगतः इत्यतः तस्य नाम 'वाल्मीकिः' इति काचित् कथा श्रूयते।
रामायण निबंध: | Sanskrit Essay on Ramayana
रामायण निबंध: | Sanskrit Essay on Ramayana

रामायण निबंध: | Sanskrit Essay on Ramayana
रामायण निबंध: | Sanskrit Essay on Ramayana


Popular posts from this blog

आर्यभटः निबंध: | Sanskrit Essay on Aryabhata

आर्यभटः निबंध: | Sanskrit Essay on Aryabhata आर्यभटः (४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्। ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’ आर्यभट्टः ’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ...

प्रभातकाल: निबंध: | প্রভাতকালঃ নিবন্ধঃ | Sanskrit Essay on Morning for Class IX-XII

प्रभातकाल: निबंध: | প্রভাতকালঃ নিবন্ধঃ | Sanskrit Essay on Morning for Class IX-XII রমণীয়ঃ খলু প্রভাতকালঃ । পূর্বস্যাং দিশি উদেতি সূর্যঃ। অস্মিন্ শয়ে বিবিধানি কসমানি প্রস্ফটন্তি, বাতি চ সিধঃ সমীরণঃ। মধুরং কূজন্তি। কৃষকাঃ ক্ষেত্রাভিমুখং প্রযান্তি ছাত্রাশ্চ পাঠে চিত্তং নিবেশয়ন্তি। অয়ং কালঃ সর্বম্মে রােগ প্রযান্তি ছাত্রাশ্চ পাঠে চিত্তং নিবেশয়ন্তি। অয়ং কালঃ সর্বম্মে রােচতে। प्रभातकाल: निबंध: | প্রভাতকালঃ নিবন্ধঃ | Sanskrit Essay on Morning for Class IX-XII

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra

महाराष्ट्र निबंध: | Sanskrit Essay on Maharashtra महाराष्ट्रं भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति  महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति.  सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति। महाराष्ट्र निबंध: | Sa...

स्वामी विवेकानन्दः निबंध:। স্বামী বিবেকানন্দঃ নিবন্ধঃ। Sanskrit Essays on Swami Vivekananda For Class IX-XII

स्वामी विवेकानन्दः निबंध:। স্বামী বিবেকানন্দঃ নিবন্ধঃ। Sanskrit Essays on Swami Vivekananda For Class IX-XII ভারতবর্ষস্য যুবসমাজস্য জাগরয়িতা নাম স্বামী বিবেকানন্দঃ। তস্য পূর্বনাম নরেন্দ্রনাথঃ আসীৎ। সঃ ১৮৬৩-তমে ঈশবীয়াব্দে উত্তরকলিকাতাস্থ-দত্তবংশে অজায়ত। তস্য পিতরৌ খলু ভুবনেশ্বরী-বিশ্বনাথৌ। যুবা বিবেকানন্দঃ  আমেরিকা প্রদেশে বিশ্বধর্মসম্মেলনে সনাতনহিন্দুধর্মস্য মহিমানং প্রচারিতবান্। সঃ রামকৃষ্নমিশনঃ ইত্যাখ্যস্য সংঘস্য প্রতিষ্ঠাতা আসীৎ। অয়ং জ্ঞানবীরঃ কর্মবীরঃ যােগিবরঃ স্বামী বিবেকানন্দঃ ৩৯-তমে বয়সি ১৯০২-তমে ঈশৰীয়াব্দে ভূলােকং পরিত্যজ্য দ্যুলােকং প্রস্থিতবান্। स्वामी विवेकानन्दः निबंध:। স্বামী বিবেকানন্দঃ নিবন্ধঃ। Sanskrit Essays on Swami Vivekananda For Class IX-XII