আশ্বিনে
শুক্লপক্ষে প্রতিবর্ষং দুর্গাং পূজয়ন্তি
ভারতবাসিনঃ। বিশেষেণ ভারতদেশস্য পূর্বস্যাং দিশি, বঙ্গঃ,
অসমঃ, অরুণাচলঃ, মণিপুরঃ, ত্রিপুরা ইত্যাদিষু রাজ্যেষু অয়ং মহোৎসবঃ উৎসাহেন প্রবর্ততে। মণ্ডপে মণ্ডপে
মৃত্তিকা-প্রতিমাং নির্মায় বহুলক্ষম্ জনাঃ আনন্দং লভন্তে।
দেবাসুরসংগ্রামে মহিষাসুরেণ ভয়ংকরং যুদ্ধম্ প্রবৃত্তম্। তস্মিন্
বিজয়ার্থং সর্বে দেবাঃ মিলিত্বা সংযুক্তাং শক্তিং নির্মায় অযুধ্যন্ত।
অতঃ ইয়ং পূজা শক্তিপূজাপি কথ্যতে।
आर्यभटः निबंध: | Sanskrit Essay on Aryabhata आर्यभटः (४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्। ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’ आर्यभट्टः ’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ...