আশ্বিনে
শুক্লপক্ষে প্রতিবর্ষং দুর্গাং পূজয়ন্তি
ভারতবাসিনঃ। বিশেষেণ ভারতদেশস্য পূর্বস্যাং দিশি, বঙ্গঃ,
অসমঃ, অরুণাচলঃ, মণিপুরঃ, ত্রিপুরা ইত্যাদিষু রাজ্যেষু অয়ং মহোৎসবঃ উৎসাহেন প্রবর্ততে। মণ্ডপে মণ্ডপে
মৃত্তিকা-প্রতিমাং নির্মায় বহুলক্ষম্ জনাঃ আনন্দং লভন্তে।
দেবাসুরসংগ্রামে মহিষাসুরেণ ভয়ংকরং যুদ্ধম্ প্রবৃত্তম্। তস্মিন্
বিজয়ার্থং সর্বে দেবাঃ মিলিত্বা সংযুক্তাং শক্তিং নির্মায় অযুধ্যন্ত।
অতঃ ইয়ং পূজা শক্তিপূজাপি কথ্যতে।
Sanskrit Essay on Mahatma Gandhi महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । वि...