মম গ্রামঃ নাটাবাড়িঃ ইত্যাখ্যঃ। পশ্চিমায়াং দিশি প্রবাহিতা
কালজানিঃ নাম নদী। গ্রামস্য মধ্যে অস্তি সুপরিসরঃ মার্গঃ।
গ্রামপঞ্চকসংস্থা অস্য পরিরক্ষণে উদ্যুক্তা বৰ্ততে। অত্র দ্বৌ
প্রাথমিকবিদ্যালয়ৌ, একঃ মাধ্যমিকবিদ্যালয়ঃ, একঃ
পত্রপ্রেষণাদিকার্যালয়ঃ, একঃ গ্রন্থাগারঃ, একা আরােগ্যশালা চ
বর্তন্তে। গ্রামবাস্তব্যানাং মধ্যে বহবঃ কৃষিজীবিনঃ কারুকারিণশ্চ
অন্যে চ নিয়ােগােপজীবিনঃ সন্তি। অস্তি তেষু পরম্পরং
প্রীতিভাবঃ।
आर्यभटः निबंध: | Sanskrit Essay on Aryabhata आर्यभटः (४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्। ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’ आर्यभट्टः ’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ...